2023-11-22

讀心經

*圖由Midjourney生成

人似孤舟獨伴清風,
來去變化  夢想任它空無。
心如水鏡映照流雲,
一不留神  卻看見了萬有。

Chan兄昨天來信談到《心經》,我也把心經重讀了一遍,很喜歡最後那一段咒語gate gate pāragate pārasaṃgate bodhi svāhā

(*The following is an English translation of the poem)
     Reading the Heart Sutra
Like a lonely boat, I only have the clear wind as my companion. 
The changes come and go,  I dreamed myself leaving nothing behind.
 My mind is like a water mirror, reflecting the drifting clouds.
 But when I lose my attention, I see everything that exists.

Chan brother wrote to me yesterday about the Heart Sutra, and I also reread it. I really like the last Sanskrit mantra: gate gate pāragate pārasaṃgate bodhi svāhā.
————
10.24早上剛作完《讀心經》英譯的修訂,隔壁大坡村傳道人林大哥和易大哥來訪,留下的名片上寫著:“自覺有屬靈需要的人有福了”。——馬太福音5:3
真是美好的一天!
————
以下《心經》梵文原文:
atha prajñāpāramitāhṛdayasūtram ¦ namaḥ sarvajñāya ¦ āryavalokiteśvaro bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇo vyavalokayati sma ¦ paṃcaskandhāḥ ¦ tāṃś ca svabhāvaśūnyān paśyati sma ¦ iha śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ rūpān na pṛthak śūnyatā śūnyatāyā na pṛthag rūpaṃ yad rūpaṃ sā śūnyatā yā śūnyatā tad rūpaṃ ¦ evam eva vedanāsaṃjñāsaṃskāravijñānāni ¦ iha śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā na vimalā nonā na paripūrṇāḥ ¦ tasmāc chāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānāni ¦ na cakṣuḥśrotraghrāṇajihvākāyamanāṃsī ¦ na rūpaśabdagaṃdharasaspraṣṭavyadharmāḥ ¦ na cakṣurdhātur yāvan na manovijñānadhātuḥ ¦ na vidyā nāvidyā na vidyākṣayo nāvidyākṣayo yāvan na jarāmaraṇaṃ na jarāmaraṇakṣayo na duḥkhasamudayanirodhamārgā na jñānaṃ na prāptiḥ ¦ tasmād aprāptitvād bodhisattvāṇāṃ prajñāpāramitām āśritya viharaty acittāvaraṇaḥ ¦ cittāvaraṇanāstitvād atrasto viparyāsātikrānto niṣṭhanirvāṇaḥ ¦ tryadhvavyavasthitāḥ sarvabuddhāḥ prajñāpāramitām āśrityānuttarāṃ samyaksambodhim abhisaṃbuddhāḥ ¦ tasmāj jñātavyaṃ prajñāpāramitā mahāmantra mahavidyāmantra 'nuttaramantra'samasamamantraḥ sarvaduḥkhapraśamanaḥ ¦ satyam amithyatvāt ¦ prajñapāramitāyām ukto mantraḥ ¦ tadyathā gate gate pāragate pārasaṃgate bodhi svāhā ¦ iti prajñāpāramitāhṛdayaṃ samāptam